Wednesday, July 31, 2013

Mohan Prasad Ghimire (MPYogi)'s Blog Spot


 1.Collections
Internet and other sources
English/Nepali Poems
 Documents / Articles Etc.
Collections
अविश्रामं बहेद्भारं शीतोष्णं च न विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ।।
------
पिनाक फणि बालेन्दु भस्म मन्दाकिनी युता ।
प वर्ग रचिता मूर्ति: अपवर्ग प्रडास्तु नः ।।
------
पानियम पातुमिच्छामि त्वत्त: कमललोचने ।
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहं ।।
------
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते
प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ।।
------
के शवं पतितं दृष्ट्वा पाण्डवा: हर्ष निर्भरा:
रुदन्ती कौरवा: सर्वे हा हा के शव के शव ।
------
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यम न च भारकारी
ब्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनं प्रधानं ।।
------
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । 
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे
------
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही

------
सर्वं परवसं दु:खं सर्वं आत्मावसं सुखम्
एतद्विद्यातसमासेन लक्षणम् सुखदु:खयो:
सुखस्यानन्तरं दु:खं दु:खस्यानन्तरं सुखं
सुख दु:ख मनुश्याणाम चक्रवत् परिवर्तते । 
------

जस्तो मानी धनीका नगिच हर घडी तृप्त जोडेर हात
छाती खोलेर गर्छौ हृदय बुझि सदा नम्रता साथ बात।
दु:खीका साथ उस्तै बिनयसित सदा मर्म सम्झेर बोल
गर्नै पर्दैन फेरि ब्रत, जप, तपले स्वर्गको मोल तोल।। (सत्य सन्देश) 

------
नि:स्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः
लक्षेश: क्षितिपालतां क्षितिपतिशचक्रेशतां वाञ्छति
चक्रेश: पुनरिन्द्रतां सुरपति: ब्राह्मं पदं वाञ्छति
ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ||
------
अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च |
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ||
------
पदेपदे च रत्नानि, योजने रस कूपिका

भाग्यहीना न पश्यन्ति, बहुरत्ना बसुन्धरा
------
शशि दिवाकरयो ग्रह पीडनम्
गज, भुजङ्ग मयूरपि । (विहङ्गम) बन्धनम्
मतिमतां च विलोक्य दरिद्रताम्
विधिरहो वलवानिति मे मति
------
रामान्नस्तिपरोदेवोरामान्नास्तिपरंव्रतम् नहिरामात्परोयोगोनहिरामात्परोमख:
तंस्मृत्वाचैवजप्त्वाचपूजयित्वातर: परम् प्राप्नोतिपरमामृद्धिमैहिकामुष्मिकींतथा
संस्मृतोमनसाध्यात: सर्वकामफलप्रद: ददातिपरमांभक्तिंसंसारांभोधितारिणीम्

एकोदेवोरामचंद्रोव्रमतमेकंतदर्चनम् मंत्रोSप्येकश्चतन्नामशास्त्रंतद्ध्येवतत्स्तुति

तस्मात्सर्वात्मनारामचंद्रंभजमनोहरम् यथागोष्पदवत्तुच्छोभवेत्संसारसागर:
------
बह्वासि अल्प सन्तुष्ट सुनिद्रो शिघ्र चेतन
स्वामिभक्तिन्चसौर्यन्च एतत् हि षट् शुनो गुणा:
------
पूजने कीर्तने ध्याने रोपणे धारणे कलौ
तुलसी दहते पापं स्वर्गं मोक्षं ददाति च
उपदेशं ददेदस्या: स्वयमाचरते पुन:
स याति परमं स्थानं माधवस्य निकेतनम्

तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये
केशवार्थं चिनोमि त्वां वरदा भव शोभने
त्वदङ्गसम्भवैर्नित्यं पूजयामि यथा हरिम्
तथा कुरु पवित्राङि्ग कलौ मलविनाशिनि ।
------
नवरात्रिमा कन्या पूजागर्दा कन्याको नाम र उमेर
2- year old Kanya – Kumari
कुमारस्यचतत्त्वानिया सृजत्यपिलीलया। 
कादीनपिचदेवांस्तांकुमारींपूजयाम्यहम्॥
3-year old – Trimurthi
सत्त्वादिभि स्त्रिमूर्तिर्यातैर्हिनाना स्वरूपिणी। 
त्रिकालव्यापिनीशक्तिस्त्रिमूर्तिपूजयाम्यहम्॥
4-year old – Kalyani
कल्याणकारिणीनित्यंभक्तानांपूजितानिशम।
पूजयामिचतांभक्त्या कल्याणींसर्वकामदाम्॥
5-years old – Rohini
रोहयन्तीचबीजा निप्राग्जन्मसंचितानिवै। 
या देवी सर्वभूतानांरोहिणीम्पूजयाम्यहम्॥
6-year old – Kalika
काली कालयतेसर्व ब्रह्माण्डंसचराचरम्। 
कल्पान्त समयेया तांकालिकाम्पूजयाम्यहम॥
7-year old – Chandika
चण्डिकांचण्ड रूपांचचण्ड-मुण्ड विनाशिनीम्। 
तांचण्डपापहरिणीं चण्डिकांपूज याम्यहम्॥
8-year old – Shambhavi
अकारणात्समुत्पत्तिर्यन्मयैपरिकीर्तिता। 
यस्यास्तांसुखदांदेवींशाम्भवींपूजयाम्यहम्॥
9-year old – Durga
दुर्गात्त्रायतिभक्तंया सदा दुर्गार्तिनाशिनी। दुर्ज्ञेयासर्वदेवानांतांदुर्गापूजयाम्यहम् ।।
10-year old – Subhadra
सुभद्राणि चभक्तानांकुरुतेपूजितासदा।

अभद्रनाशिनींदेवींसुभद्रांपूजयाम्यहम्॥
‍‍‍‍‍---------‍‍---
सवैलाई प्रयोग हुने मन्त्र
मंत्राक्षरमयीं लक्ष्मीं मातृणां रूपधारिणीम्।
नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम्।।
जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरुपिणि।

पूजां गृहाण कौमारि जगन्मातर्नमोस्तु ते।।
-----------
नवदुर्गा पूजा मा नवदुर्गाको ध्यान
शैलपुत्रीस्तुती
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।
वृषारुढां शूलधरां शैलपुत्रीं यशस्विनीम्॥

ब्रह्मचारिणी
दधाना करपद्माभ्यामक्षमालाकमण्डलू।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥

चन्द्रघण्टा
पिण्डजप्रवरारुढा चण्डकोपास्त्रकैर्युता।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता॥

कुष्माण्डा
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे

स्कन्धमाता
सिंहासनगता नित्यं पद्माश्रितकरद्वया
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी

कात्यायनी
चंद्रहासोज्ज्वलकरा शार्दूल वर वाहना
कात्यायनी शुभं दद्याद्देवी दानव घातिनि

कालरात्री
एकवेणी जपाकर्णपूरा नग्ना खरास्थिता,
लम्बोष्टी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी
वामपादोल्लसल्लोहलताकण्टकभूषणा,
वर्धनमूर्ध्ध्वजा कृष्णा कालरात्रिर्भयङ्करी

महागौरीस्तुती
श्वेते वृषे समारुढा श्वेताम्बरधरा शुचिः
महागौरी शुभं दद्यान्महादेवप्रमोददा

सिद्धिदात्री
सिद्धगन्धर्वयक्षाघैरसुरैरमरैरपि

सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी
--------------------------
गीता - स्वर्गप्राप्ती इच्छा र त्यसको प्रभाव
----------------------------------------------
त्रैविद्या मां सोमपा: पूतपापा

यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोक-
मश्नन्ति दिव्यान्द्रिव देवभोगान्।।९.२०।।
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ।।९.२१।।
Links
(Corresponding email : mohanswebpage@yahoo.com)
http://bibidha.blogspot.com/2013/08/blog-post_30.html
सुन्तलाको बोक्राको फाइदाहरु
http://www.stylecraze.com/articles/amazing-benefits-of-orange-peels-for-beauty-and-health/

जीर्यन्ति जीर्यत: केशा दन्ता जीर्यन्ति जीर्यत: ।
जीविताशा धनाशा च जीर्यतोSपि न जीर्यति - (हारिवंश पुराण - हरि पर्व)
भावार्थ : केश झर्नेछ पाकेर, दाँत झर्नेछ वृद्ध भै । वाँच्ने, धनी हुने आशा मर्ने हैन (चिता नगै)