Religious Collection

शिवको पाँच मुखको वर्णन् ।
‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍====================
मुक्तापीतपयोदमौक्तिकजवावर्णमुर्खै: पञ्चभि:
त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णन्दकोटिप्रभम्
शूलं टङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान्
पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ॥
-----------------------------------------------------------
सर्वेश! ब्रह्मतत्त्वेन्द्रियविषयकलाभूतसादाख्यमूर्ति
ष्वेकैकश्येन पञ्चात्मसु तव वदनेष्यादिहीनेषु सत्सु।
योऽयं सुन्दोपसुन्दासुरहनननिमित्ताप्सरस्तल्लजेक्षा
प्रादुर्भावः स तद्भक्त्यतिरभसकृतेऽजायधाः पञ्चवक्त्रः॥

सद्योजातं वामदेवमघोरं च महाभुजम्
तथा तत्पुरुषं ज्ञेयमीशानं पञ्चमं मुखम्
--------------------------------------------------------
येतानी पन्च बदनान्वी महेश्वरष्य
ये किर्तयन्ती पुरूष: सततम् प्रदोषे
गच्छन्ति ते शिव पुरीम रूचीरै र्विमानै
कृदन्ती नन्दन वने सहलोक पालै ।
-----------------------------------------------
सकृदपि नमन् कृत्वा तत्पुरे पशुपं प्रभुम् । 
सर्वं पुण्यफलं लब्ध्वा विमुक्तः पशुयोनितः ।।
-------------------------------------------------------
श्री सदाशिव भोलेनाथ देवाधिदेव महादेव को पाँच मुखको प्रार्थना
(१) - सद्योजात-पस्चिमको प्रार्थना
संस्कृत :

प्रालेयामलबिन्दुकन्दधवलं गोक्षीरफेनप्रभम्
भस्माभ्यङ्गमनङ्गदेहदहनं ज्वालावलीलोचनम्
ब्रह्मेन्द्रादिमरुद्गणै स्तुतिपरैरम्यर्चितं योगिभि:
वन्देहं सकलं कलङ्गरहितं स्थानोर्मुखं पश्चिमम् ।।

(२) – वामदेव-उत्तरको प्रार्थना

संस्कृत :

गौरं कुम्कुमपिङ्गलं सुतिलकं व्यापाण्डुगण्डस्थलम्
भ्रूविक्रेपकटाक्षवीक्षणलसत् संसक्तकर्णोत्पलम्
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतम्
वन्दे पूर्णशशाङ्कमण्डलजिनभं  वक्त्रं हरस्योत्तरम्

(३) – तत्पुरुष-पूर्वको प्रार्थना

संस्कृत :
संवर्ताग्नितडित्प्रतप्तकनकप्रस्पर्ध्दि तेजोSरुणम् 
गम्भीरस्मृतिनि:सृतोग्ग्रदशनप्रोद्भासिताम्राधरम्
बालेन्दुद्युतिलोलपिङ्गलजटा भारप्रबद्वोरदम्
वन्दे सिध्दसुरासुरेन्द्रनमितं पूर्वंमुखं शूलिन:।।

(४) – अघोर-दक्षिणको प्रार्थना

संस्कृत :

कालाभ्रभ्रमराञ्जनाचलनिभं व्यावृत्तपिङ्गेक्षणम्
खण्डेन्दुव्दयमिश्रितांशुदशनप्रोद्भिन्नद्रंष्ट्राङ्कुरम्
सर्पप्रोतकपालशुक्तिसकलव्याकीर्णसच्छेखरम्
वन्दे दक्षिणमीश्वरस्य कुटिलं भ्रूभङ्गरौद्रं मुखम्

(५) – ईशान-उर्ध्व(माथितिर)को प्रार्थना

संस्कृत :

व्यक्ताव्यक्तगुणोत्तरं सुवदनं षड्विंशतत्त्वाधिकम्
तस्मादुत्तरतत्त्वमक्षयमिति ध्येयं सदा योगिभि:
वन्दे तामसवर्जितेन मनसा सूक्षमातिसूक्ष्मं परम्
शान्तं पञ्चममीश्वरस्य वदनं खंव्यापि तेजोमयम् ।।







x